Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 1-2


Sanskrit:

श्रीशुक उवाचस गत्वा हास्तिनपुरं पौरवेन्द्रयशोऽङ्कितम् ।ददर्श तत्राम्बिकेयं सभीष्मं विदुरं पृथाम् ॥ १ ॥सहपुत्रं च बाह्लीकं भारद्वाजं सगौतमम् ।कर्णं सुयोधनं द्रौणिं पाण्डवान् सुहृदोऽपरान् ॥ २ ॥

ITRANS:

śrī-śuka uvācasa gatvā hāstinapuraṁpauravendra-yaśo-’ṅkitamdadarśa tatrāmbikeyaṁsa-bhīṣmaṁ viduraṁ pṛthām

Translation:

Śukadeva Gosvāmī said: Akrūra went to Hastināpura, the city distinguished by the glory of the Paurava rulers. There he saw Dhṛtarāṣṭra, Bhīṣma, Vidura and Kuntī, along with Bāhlika and his son Somadatta. He also saw Droṇācārya, Kṛpācārya, Karṇa, Duryodhana, Aśvatthāmā, the Pāṇḍavas and other close friends.

Purport: