Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 62


Sanskrit:

या वै श्रियार्चितमजादिभिराप्तकामै-र्योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम् ।कृष्णस्य तद् भगवत: चरणारविन्दंन्यस्तं स्तनेषु विजहु: परिरभ्य तापम् ॥ ६२ ॥

ITRANS:

yā vai śriyārcitam ajādibhir āpta-kāmairyogeśvarair api yad ātmani rāsa-goṣṭhyāmkṛṣṇasya tad bhagavataḥ caraṇāravindaṁnyastaṁ staneṣu vijahuḥ parirabhya tāpam

Translation:

The goddess of fortune herself, along with Lord Brahmā and all the other demigods, who are masters of yogic perfection, can worship the lotus feet of Kṛṣṇa only within her mind. But during the rāsa dance Lord Kṛṣṇa placed His feet upon these gopīs’ breasts, and by embracing those feet the gopīs gave up all distress.

Purport: