Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 55


Sanskrit:

यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत् स उद्धव: ।व्रजौकसां क्षणप्रायाण्यासन् कृष्णस्य वार्तया ॥ ५५ ॥

ITRANS:

yāvanty ahāni nandasyavraje ’vātsīt sa uddhavaḥvrajaukasāṁ kṣaṇa-prāyāṇyāsan kṛṣṇasya vārtayā

Translation:

All the days that Uddhava dwelled in Nanda’s cowherd village seemed like a single moment to the residents of Vraja, for Uddhava was always discussing Kṛṣṇa.

Purport: