Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 48


Sanskrit:

अक्रूर आगत: किं वा य: कंसस्यार्थसाधक: ।येन नीतो मधुपुरीं कृष्ण: कमललोचन: ॥ ४८ ॥

ITRANS:

akrūra āgataḥ kiṁ vāyaḥ kaṁsasyārtha-sādhakaḥyena nīto madhu-purīṁkṛṣṇaḥ kamala-locanaḥ

Translation:

“Perhaps Akrūra has returned — he who fulfilled Kaṁsa’s desire by taking lotus-eyed Kṛṣṇa to Mathurā.

Purport:

The gopīs angrily spoke this statement.