Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 30


Sanskrit:

श्रीउद्धव उवाचयुवां श्लाघ्यतमौ नूनं देहिनामिह मानद ।नारायणेऽखिलगुरौ यत्कृता मतिरीद‍ृशी ॥ ३० ॥

ITRANS:

śrī-uddhava uvācayuvāṁ ślāghyatamau nūnaṁdehinām iha māna-danārāyaṇe ’khila-gurauyat kṛtā matir īdṛśī

Translation:

Śrī Uddhava said: O respectful Nanda, certainly you and mother Yaśodā are the most praiseworthy persons in the entire world, since you have developed such a loving attitude toward Lord Nārāyaṇa, the spiritual master of all living beings.

Purport:

Understanding Nanda’s mood, as expressed by his statement manye kṛṣṇaṁ ca rāmaṁ ca prāptāv iha surottamau (“I think Kṛṣṇa and Rāma must be two exalted demigods”), Uddhava here referred to Kṛṣṇa as Lord Nārāyaṇa.