Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 21


Sanskrit:

स्मरतां कृष्णवीर्याणि लीलापाङ्गनिरीक्षितम् ।हसितं भाषितं चाङ्ग सर्वा न: शिथिला: क्रिया: ॥ २१ ॥

ITRANS:

smaratāṁ kṛṣṇa-vīryāṇilīlāpāṅga-nirīkṣitamhasitaṁ bhāṣitaṁ cāṅgasarvā naḥ śithilāḥ kriyāḥ

Translation:

As we remember the wonderful deeds Kṛṣṇa performed, His playful sidelong glances, His smiles and His words, O Uddhava, we forget all our material engagements.

Purport: