Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचएवं चर्चितसङ्कल्पो भगवान् मधुसूदन: । आससादाथ चाणूरं मुष्टिकं रोहिणीसुत: ॥ १ ॥

ITRANS:

śrī-śuka uvācaevaṁ carcita-saṅkalpobhagavān madhusūdanaḥāsasādātha caṇūraṁmuṣṭtikaṁ rohiṇī-sutaḥ

Translation:

Śukadeva Gosvāmī said: Thus addressed, Lord Kṛṣṇa made up His mind to accept the challenge. He paired off with Cāṇūra, and Lord Balarāma with Muṣṭika.

Purport: