Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 37


Sanskrit:

चाणूरो मुष्टिक: कूट: शलस्तोशल एव च । त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिता: ॥ ३७ ॥

ITRANS:

cāṇūro muṣṭikaḥ kūtaḥśalas tośala eva cata āsedur upasthānaṁvalgu-vādya-praharṣitāḥ

Translation:

Enthused by the pleasing music, Canura, Muṣṭika, Kūṭa, Śala and Tośala sat down on the wrestling mat.

Purport: