Srimad-Bhagavatam: Canto 10 - Chapter 42 - Verse 1
Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 1 Sanskrit: श्रीशुक उवाचअथ व्रजन् राजपथेन माधव:स्त्रियं गृहीताङ्गविलेपभाजनाम् ।विलोक्य कुब्जां युवतीं वराननांपप्रच्छ यान्तीं प्रहसन् रसप्रद: ॥ १ ॥ ITRANS: śrī-śuka uvācaatha vrajan rāja-pathena mādhavaḥstriyaṁ gṛhītāṅga-vilepa-bhājanāmvilokya kubjāṁ yuvatīṁ varānanāṁpapraccha yāntīṁ prahasan rasa-pradaḥ Translation: Śukadeva Gosvāmī said: As He walked down the King’s road, Lord Mādhava then saw a young hunchback woman with an attractive face, who carried a tray of fragrant ointments as she walked along....