Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 4


Sanskrit:

श्रीअक्रूर उवाचअद्भ‍ुतानीह यावन्ति भूमौ वियति वा जले ।त्वयि विश्वात्मके तानि किं मेऽद‍ृष्टं विपश्यत: ॥ ४ ॥

ITRANS:

śrī-akrūra uvācaadbhutānīha yāvantibhūmau viyati vā jaletvayi viśvātmake tānikiṁ me ’dṛṣṭaṁ vipaśyataḥ

Translation:

Śrī Akrūra said: Whatever wonderful things the earth, sky or water contain, all exist in You. Since You encompass everything, when I am seeing You, what have I not seen?

Purport: