Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 11


Sanskrit:

श्रीअक्रूर उवाचनाहं भवद्‌भ्यां रहित: प्रवेक्ष्ये मथुरां प्रभो ।त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्तवत्सल ॥ ११ ॥

ITRANS:

śrī-akrūra uvācanāhaṁ bhavadbhyāṁ rahitaḥpravekṣye mathurāṁ prabhotyaktuṁ nārhasi māṁ nāthabhaktaṁ te bhakta-vatsala

Translation:

Śrī Akrūra said: O master, without the two of You I shall not enter Mathurā. I am Your devotee, O Lord, so it is not fair for You to abandon me, since You are always affectionate to Your devotees.

Purport: