Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 9


Sanskrit:

यत्सन्देशो यदर्थं वा दूत: सम्प्रेषित: स्वयम् ।यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभे: ॥ ९ ॥

ITRANS:

yat-sandeśo yad-arthaṁ vādūtaḥ sampreṣitaḥ svayamyad uktaṁ nāradenāsyasva-janmānakadundubheḥ

Translation:

Akrūra relayed the message he had been sent to deliver. He also described Kaṁsa’s real intentions and how Nārada had informed Kaṁsa that Kṛṣṇa had been born as the son of Vasudeva.

Purport: