Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 7


Sanskrit:

दिष्ट्याद्य दर्शनं स्वानां मह्यं व: सौम्य काङ्‌क्षितम् ।सञ्जातं वर्ण्यतां तात तवागमनकारणम् ॥ ७ ॥

ITRANS:

diṣṭyādya darśanaṁ svānāṁmahyaṁ vaḥ saumya kāṅkṣitamsañjātaṁ varṇyatāṁ tātatavāgamana-kāraṇam

Translation:

By good fortune We have today fulfilled Our desire to see you, Our dear relative. O gentle uncle, please tell Us why you have come.

Purport: