Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 41


Sanskrit:

निमज्ज्य तस्मिन्सलिले जपन्ब्रह्म सनातनम् ।तावेव दद‍ृशेऽक्रूरो रामकृष्णौ समन्वितौ ॥ ४१ ॥

ITRANS:

nimajjya tasmin salilejapan brahma sanātanamtāv eva dadṛśe ’krūrorāma-kṛṣṇau samanvitau

Translation:

While immersing himself in the water and reciting eternal mantras from the Vedas, Akrūra suddenly saw Balarāma and Kṛṣṇa before him.

Purport: