Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 26


Sanskrit:

मैतद्विधस्याकरुणस्य नाम भू-दक्रूर इत्येतदतीव दारुण: ।योऽसावनाश्वास्य सुदु:खितं जनंप्रियात्प्रियं नेष्यति पारमध्वन: ॥ २६ ॥

ITRANS:

maitad-vidhasyākaruṇasya nāma bhūdakrūra ity etad atīva dāruṇaḥyo ’sāv anāśvāsya su-duḥkhitam janaṁpriyāt priyaṁ neṣyati pāram adhvanaḥ

Translation:

He who is doing this merciless deed should not be called Akrūra. He is so extremely cruel that without even trying to console the sorrowful residents of Vraja, he is taking away Kṛṣṇa, who is more dear to us than life itself.

Purport: