Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 13


Sanskrit:

गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिता भृशम् ।रामकृष्णौ पुरीं नेतुमक्रूरं व्रजमागतम् ॥ १३ ॥

ITRANS:

gopyas tās tad upaśrutyababhūvur vyathitā bhṛśamrāma-kṛṣṇau purīṁ netumakrūraṁ vrajam āgatam

Translation:

When the young gopīs heard that Akrūra had come to Vraja to take Kṛṣṇa and Balarāma to the city, they became extremely distressed.

Purport: