Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 37


Sanskrit:

एतज्ज्ञात्वानय क्षिप्रं रामकृष्णाविहार्भकौ ।धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् ॥ ३७ ॥

ITRANS:

etaj jñātvānaya kṣipraṁrāma-kṛṣṇāv ihārbhakaudhanur-makha-nirīkṣārthaṁdraṣṭuṁ yadu-pura-śriyam

Translation:

Now that you understand my intentions, please go at once and bring Kṛṣṇa and Balarāma to watch the bow sacrifice and see the opulence of the Yadus’ capital.

Purport: