Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 20


Sanskrit:

प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् ।प्रेषयामास हन्येतां भवता रामकेशवौ ॥ २० ॥

ITRANS:

pratiyāte tu devarṣaukaṁsa ābhāṣya keśinampreṣayām āsa hanyetāṁbhavatā rāma-keśavau

Translation:

After Nārada left, King Kaṁsa summoned Keśī and ordered him, “Go kill Rāma and Kṛṣṇa.”

Purport:

Before having Kṛṣṇa and Balarāma brought to Mathurā, Kaṁsa tried sending one more demon to Vṛndāvana.