Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 25


Sanskrit:

एवं विक्रीडतो: स्वैरं गायतो: सम्प्रमत्तवत् ।शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात् ॥ २५ ॥

ITRANS:

evaṁ vikrīḍatoḥ svairaṁgāyatoḥ sampramatta-vatśaṅkhacūḍa iti khyātodhanadānucaro ’bhyagāt

Translation:

While Lord Kṛṣṇa and Lord Balarāma thus played according to Their own sweet will and sang to the point of apparent intoxication, a servant of Kuvera named Śaṅkhacūḍa came upon the scene.

Purport: