Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 2


Sanskrit:

तत्र स्‍नात्वा सरस्वत्यां देवं पशुपतिं विभुम् ।आनर्चुरर्हणैर्भक्त्या देवीं च नृपतेऽम्बिकाम् ॥ २ ॥

ITRANS:

tatra snātvā sarasvatyāṁdevaṁ paśu-patiṁ vibhumānarcur arhaṇair bhaktyādevīṁ ca ṇṛpate ’mbikām

Translation:

O King, after arriving there, they bathed in the Sarasvatī and then devotedly worshiped with various paraphernalia the powerful Lord Paśupati and his consort, goddess Ambikā.

Purport: