Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 19


Sanskrit:

निशाम्य कृष्णस्य तदात्मवैभवंव्रजौकसो विस्मितचेतसस्तत: ।समाप्य तस्मिन् नियमं पुनर्व्रजंनृपाययुस्तत् कथयन्त आद‍ृता: ॥ १९ ॥

ITRANS:

niśāmya kṛṣṇasya tad ātma-vaibhavaṁvrajaukaso vismita-cetasas tataḥsamāpya tasmin niyamaṁ punar vrajaṁṇṛpāyayus tat kathayanta ādṛtāḥ

Translation:

The inhabitants of Vraja were astonished to see the mighty power of Śrī Kṛṣṇa. Dear King, they then completed their worship of Lord Śiva and returned to Vraja, along the way respectfully describing Kṛṣṇa’s powerful acts.

Purport: