Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 6


Sanskrit:

तत्रातिशुशुभे ताभिर्भगवान् देवकीसुत: ।मध्ये मणीनां हैमानां महामरकतो यथा ॥ ६ ॥

ITRANS:

tatrātiśuśubhe tābhirbhagavān devakī-sutaḥmadhye maṇīnāṁ haimānāṁmahā-marakato yathā

Translation:

In the midst of the dancing gopīs, Lord Kṛṣṇa appeared most brilliant, like an exquisite sapphire in the midst of golden ornaments.

Purport:

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura states that Devakī, besides being the name of Vasudeva’s wife, is also a name of mother Yaśodā, as stated in the Ādi Purāṇa: dve nāmnī nanda-bhāryāyā yaśodā devakīti ca. “The wife of Nanda has two names — Yaśodā and Devakī.”