Srimad-Bhagavatam: Canto 10 - Chapter 31 - Verse 1
Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 1 Sanskrit: गोप्य ऊचु:जयति तेऽधिकं जन्मना व्रज:श्रयत इन्दिरा शश्वदत्र हि ।दयित दृश्यतां दिक्षु तावका-स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १ ॥ ITRANS: gopya ūcuḥjayati te ’dhikaṁ janmanā vrajaḥśrayata indirā śaśvad atra hidayita dṛśyatāṁ dikṣu tāvakāstvayi dhṛtāsavas tvāṁ vicinvate Translation: The gopīs said: O beloved, Your birth in the land of Vraja has made it exceedingly glorious, and thus Indirā, the goddess of fortune, always resides here....