Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 41


Sanskrit:

अद‍ृष्ट्वान्यतमं लोके शीलौदार्यगुणै: समम् ।अहं सुतो वामभवं पृश्न‍िगर्भ इति श्रुत: ॥ ४१ ॥

ITRANS:

adṛṣṭvānyatamaṁ lokeśīlaudārya-guṇaiḥ samamahaṁ suto vām abhavaṁpṛśnigarbha iti śrutaḥ

Translation:

Since I found no one else as highly elevated as you in simplicity and other qualities of good character, I appeared in this world as Pṛśnigarbha, or one who is celebrated as having taken birth from Pṛśni.

Purport:

In the Tretā-yuga the Lord appeared as Pṛśnigarbha. Śrīla Viśvanātha Cakravartī Ṭhākura says, pṛśnigarbha iti so ’yaṁ tretā-yugāvatāro lakṣyate.