Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 1


Sanskrit:

श्रीबादरायणिरुवाचएकादश्यां निराहार: समभ्यर्च्य जनार्दनम् । स्‍नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत् ॥ १ ॥

ITRANS:

śrī-bādarāyaṇir uvācaekādaśyāṁ nirāhāraḥsamabhyarcya janārdanamsnātuṁ nandas tu kālindyāṁdvādaśyāṁ jalam āviśat

Translation:

Śrī Bādarāyaṇi said: Having worshiped Lord Janārdana and fasted on the Ekādaśī day, Nanda Mahārāja entered the water of the Kālindī on the Dvādaśī to take his bath.

Purport: