Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 30


Sanskrit:

यशोदा रोहिणी नन्दो रामश्च बलिनां वर: । कृष्णमालिङ्‌‌ग्य युयुजुराशिष: स्‍नेहकातरा: ॥ ३० ॥

ITRANS:

yaśodā rohiṇī nandorāmaś ca balināṁ varaḥkṛṣṇam āliṅgya yuyujurāśiṣaḥ sneha-kātarāḥ

Translation:

Mother Yaśodā, mother Rohiṇī, Nanda Mahārāja and Balarāma, the greatest of the strong, all embraced Kṛṣṇa. Overwhelmed with affection, they offered Him their blessings.

Purport: