Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 21
Sanskrit:
तास्तथावनता दृष्ट्वा भगवान् देवकीसुत: ।वासांसि ताभ्य: प्रायच्छत्करुणस्तेन तोषित: ॥ २१ ॥
ITRANS:
tās tathāvanatā dṛṣṭvābhagavān devakī-sutaḥvāsāṁsi tābhyaḥ prāyacchatkaruṇas tena toṣitaḥ
Translation:
Seeing them bow down like that, the Supreme Personality of Godhead, the son of Devakī, gave them back their garments, feeling compassionate toward them and satisfied by their act.