Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 3


Sanskrit:

ते पीडिता निविविशु: कुरुपञ्चालकेकयान् । शाल्वान् विदर्भान् निषधान् विदेहान् कोशलानपि ॥ ३ ॥

ITRANS:

te pīḍitā niviviśuḥkuru-pañcāla-kekayānśālvān vidarbhān niṣadhānvidehān kośalān api

Translation:

Persecuted by the demoniac kings, the Yādavas left their own kingdom and entered various others, like those of the Kurus, Pañcālas, Kekayas, Śālvas, Vidarbhas, Niṣadhas, Videhas and Kośalas.

Purport: