Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 18


Sanskrit:

देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे ।नन्द: प्रीतमना राजन् गा: सुवर्णं तदादिशत् ॥ १८ ॥

ITRANS:

dehi dānaṁ dvi-jātīnāṁkṛṣṇa-nirmukti-hetavenandaḥ prīta-manā rājangāḥ suvarṇaṁ tadādiśat

Translation:

The brāhmaṇas then advised Nanda Mahārāja, “To assure that your son Kṛṣṇa will always be free from danger, you should give charity to the brāhmaṇas.” With a satisfied mind, O King, Nanda Mahārāja then very gladly gave them gifts of cows and gold.

Purport: