Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 12


Sanskrit:

तत् कालिय: परं वेद नान्य: कश्चन लेलिह: ।अवात्सीद् गरुडाद् भीत: कृष्णेन च विवासित: ॥ १२ ॥

ITRANS:

tat kāliyaḥ paraṁ vedanānyaḥ kaścana lelihaḥavātsīd garuḍād bhītaḥkṛṣṇena ca vivāsitaḥ

Translation:

Of all the serpents, only Kāliya came to know of this affair, and in fear of Garuḍa he took up residence in that Yamunā lake. Later Lord Kṛṣṇa drove him out.

Purport: