Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 1


Sanskrit:

श्रीराजोवाचनागालयं रमणकं कथं तत्याज कालिय: ।कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् ॥ १ ॥

ITRANS:

śrī-rājovācanāgālayaṁ ramaṇakaṁkathaṁ tatyāja kāliyaḥkṛtaṁ kiṁ vā suparṇasyatenaikenāsamañjasam

Translation:

[Having thus heard how Lord Kṛṣṇa chastised Kāliya,] King Parīkṣit inquired: Why did Kāliya leave Ramaṇaka Island, the abode of the serpents, and why did Garuḍa become so antagonistic toward him alone?

Purport: