Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 9


Sanskrit:

श्रीशुक उवाचएवं वृन्दावनं श्रीमत् कृष्ण: प्रीतमना: पशून् ।रेमे सञ्चारयन्नद्रे: सरिद्रोध:सु सानुग: ॥ ९ ॥

ITRANS:

śrī-śuka uvācaevaṁ vṛndāvanaṁ śrīmatkṛṣṇaḥ prīta-manāḥ paśūnreme sañcārayann adreḥsarid-rodhaḥsu sānugaḥ

Translation:

Śukadeva Gosvāmī said: Thus expressing His satisfaction with the beautiful forest of Vṛndāvana and its inhabitants, Lord Kṛṣṇa enjoyed tending the cows and other animals with His friends on the banks of the river Yamunā below Govardhana Hill.

Purport: