Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 47


Sanskrit:

एवं स भगवान् कृष्णो वृन्दावनचर: क्‍वचित् ।ययौ राममृते राजन् कालिन्दीं सखिभिर्वृत: ॥ ४७ ॥

ITRANS:

evaṁ sa bhagavān kṛṣṇovṛndāvana-caraḥ kvacityayau rāmam ṛte rājankālindīṁ sakhibhir vṛtaḥ

Translation:

O King, the Supreme Lord Kṛṣṇa thus wandered about the Vṛndāvana area, performing His pastimes. Once, surrounded by His boyfriends, He went without Balarāma to the Yamunā River.

Purport: