Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 57


Sanskrit:

सर्वेषामपि वस्तूनां भावार्थो भवति स्थित: ।तस्यापि भगवान् कृष्ण: किमतद् वस्तु रूप्यताम् ॥ ५७ ॥

ITRANS:

sarveṣām api vastūnāṁbhāvārtho bhavati sthitaḥtasyāpi bhagavān kṛṣṇaḥkim atad vastu rūpyatām

Translation:

The original, unmanifested form of material nature is the source of all material things, and the source of even that subtle material nature is the Supreme Personality of Godhead, Kṛṣṇa. What, then, could one ascertain to be separate from Him?

Purport: