Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 40


Sanskrit:

श्रीसूत उवाचइत्थं द्विजा यादवदेवदत्त:श्रुत्वा स्वरातुश्चरितं विचित्रम् ।पप्रच्छ भूयोऽपि तदेव पुण्यंवैयासकिं यन्निगृहीतचेता: ॥ ४० ॥

ITRANS:

śrī-sūta uvācaitthaṁ dvijā yādavadeva-dattaḥśrutvā sva-rātuś caritaṁ vicitrampapraccha bhūyo ’pi tad eva puṇyaṁvaiyāsakiṁ yan nigṛhīta-cetāḥ

Translation:

Śrī Sūta Gosvāmī said: O learned saints, the childhood pastimes of Śrī Kṛṣṇa are very wonderful. Mahārāja Parīkṣit, after hearing about those pastimes of Kṛṣṇa, who had saved him in the womb of his mother, became steady in his mind and again inquired from Śukadeva Gosvāmī to hear about those pious activities.

Purport: