Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 36


Sanskrit:

वृन्दावनं गोवर्धनं यमुनापुलिनानि च ।वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप ॥ ३६ ॥

ITRANS:

vṛndāvanaṁ govardhanaṁyamunā-pulināni cavīkṣyāsīd uttamā prītīrāma-mādhavayor nṛpa

Translation:

O King Parīkṣit, when Rāma and Kṛṣṇa saw Vṛndāvana, Govardhana and the banks of the river Yamunā, They both enjoyed great pleasure.

Purport: