Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचगोपा नन्दादय: श्रुत्वा द्रुमयो: पततोरवम् ।तत्राजग्मु: कुरुश्रेष्ठ निर्घातभयशङ्किता: ॥ १ ॥

ITRANS:

śrī-śuka uvācagopā nandādayaḥ śrutvādrumayoḥ patato ravamtatrājagmuḥ kuru-śreṣṭhanirghāta-bhaya-śaṅkitāḥ

Translation:

Śukadeva Gosvāmī continued: O Mahārāja Parīkṣit, when the yamala-arjuna trees fell, all the cowherd men in the neighborhood, hearing the fierce sound and fearing thunderbolts, went to the spot.

Purport: