Srimad-Bhagavatam: Canto 1 - Chapter 1 - Verse 29


Sanskrit:

सूत उवाचश्रुत्वा भगवता प्रोक्तं फाल्गुन: परवीरहा ।स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधे ॥ २९ ॥

ITRANS:

sūta uvācaśrutvā bhagavatā proktaṁphālgunaḥ para-vīra-hāspṛṣṭvāpas taṁ parikramyabrāhmaṁ brāhmāstraṁ sandadhe

Translation:

Śrī Sūta Gosvāmī said: Hearing this from the Personality of Godhead, Arjuna touched water for purification, and after circumambulating Lord Śrī Kṛṣṇa, he cast his brahmāstra weapon to counteract the other one.

Purport: