Srimad-Bhagavatam: Canto 1 - Chapter 1 - Verse 26


Sanskrit:

शूरो मातामह: कच्चित्स्वस्त्यास्ते वाथ मारिष: ।मातुल: सानुज: कच्चित्कुशल्यानकदुन्दुभि: ॥ २६ ॥

ITRANS:

śūro mātāmahaḥ kaccitsvasty āste vātha māriṣaḥmātulaḥ sānujaḥ kaccitkuśaly ānakadundubhiḥ

Translation:

Is my respectable grandfather Śūrasena in a happy mood? And are my maternal uncle Vasudeva and his younger brothers all doing well?

Purport: