Srimad-Bhagavatam: Canto 1 - Chapter 1 - Verse 22


Sanskrit:

इति चिन्तयतस्तस्य द‍ृष्टारिष्टेन चेतसा ।राज्ञ: प्रत्यागमद् ब्रह्मन् यदुपुर्या: कपिध्वज: ॥ २२ ॥

ITRANS:

iti cintayatas tasyadṛṣṭāriṣṭena cetasārājñaḥ pratyāgamad brahmanyadu-puryāḥ kapi-dhvajaḥ

Translation:

O Brāhmaṇa Śaunaka, while Mahārāja Yudhiṣṭhira, observing the inauspicious signs on the earth at that time, was thus thinking to himself, Arjuna came back from the city of the Yadus [Dvārakā].

Purport: