Srimad-Bhagavatam: Canto 1 - Chapter 1 - Verse 52


Sanskrit:

स्रोतोभि: सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् ।सप्तानां प्रीतये नाना सप्तस्रोत: प्रचक्षते ॥ ५२ ॥

ITRANS:

srotobhiḥ saptabhir yā vaisvardhunī saptadhā vyadhātsaptānāṁ prītaye nānāsapta-srotaḥ pracakṣate

Translation:

The place is called Saptasrota [“divided by seven”] because there the waters of the sacred Ganges were divided into seven branches. This was done for the satisfaction of the seven great ṛṣis.

Purport: