Srimad-Bhagavatam: Canto 10 - Chapter 8 - Verse 50
Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 50 Sanskrit: अस्त्वित्युक्त: स भगवान्व्रजे द्रोणो महायशा: ।जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ ५० ॥ ITRANS: astv ity uktaḥ sa bhagavānvraje droṇo mahā-yaśāḥjajñe nanda iti khyātoyaśodā sā dharābhavat Translation: When Brahmā said, “Yes, let it be so,” the most fortune Droṇa, who was equal to Bhagavān, appeared in Vrajapura, Vṛndāvana, as the most famous Nanda Mahārāja, and his wife, Dharā, appeared as mother Yaśodā....