Srimad-Bhagavatam: Canto 2 - Chapter 10 - Verse 49-50
Srimad-Bhagavatam: Canto 2 - Chapter 1 - Verse 49-50 Sanskrit: क्षत्तु: कौशारवेस्तस्य संवादोऽध्यात्मसंश्रित: ।यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वमुवाच ह ॥ ४९ ॥ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम् ।बन्धुत्यागनिमित्तं च यथैवागतवान् पुन: ॥ ५० ॥ ITRANS: kṣattuḥ kauśāraves tasyasaṁvādo ’dhyātma-saṁśritaḥyad vā sa bhagavāṁs tasmaipṛṣṭas tattvam uvāca ha Translation: Śaunaka Ṛṣi said: Let us know, please, what topics were discussed between Vidura and Maitreya, who talked on transcendental subjects, and what was inquired by Vidura and replied by Maitreya....