Srimad-Bhagavatam: Canto 2 - Chapter 7 - Verse 41
Srimad-Bhagavatam: Canto 2 - Chapter 1 - Verse 41 Sanskrit: नान्तं विदाम्यहममी मुनयोऽग्रजास्तेमायाबलस्य पुरुषस्य कुतोऽवरा ये ।गायन् गुणान् दशशतानन आदिदेव:शेषोऽधुनापि समवस्यति नास्य पारम् ॥ ४१ ॥ ITRANS: nāntaṁ vidāmy aham amī munayo ’gra-jās temāyā-balasya puruṣasya kuto ’varā yegāyan guṇān daśa-śatānana ādi-devaḥśeṣo ’dhunāpi samavasyati nāsya pāram Translation: Neither I nor all the sages born before you know fully the omnipotent Personality of Godhead. So what can others, who are born after us, know about Him?...