Srimad-Bhagavatam: Canto 11 - Chapter 27 - Verse 38-41
Srimad-Bhagavatam: Canto 11 - Chapter 1 - Verse 38-41 Sanskrit: तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजै: ।लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ ३८ ॥स्फुरत्किरीटकटककटिसूत्रवराङ्गदम् ।श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ॥ ३९ ॥ध्यायन्नभ्यर्च्य दारूणि हविषाभिघृतानि च ।प्रास्याज्यभागावाघारौ दत्त्वा चाज्यप्लुतं हवि: ॥ ४० ॥जुहुयान्मूलमन्त्रेण षोडशर्चावदानत: ।धर्मादिभ्यो यथान्यायं मन्त्रै: स्विष्टिकृतं बुध: ॥ ४१ ॥ ITRANS: tapta-jāmbūnada-prakhyaṁśaṅkha-cakra-gadāmbujaiḥlasac-catur-bhujaṁ śāntaṁpadma-kiñjalka-vāsasam Translation: The intelligent devotee should meditate upon that form of the Lord whose color is like molten gold, whose four arms are resplendent with the conchshell, disc, club and lotus flower, and who is always peaceful and dressed in a garment colored like the filaments within a lotus flower....