Srimad-Bhagavatam: Canto 3 - Chapter 19 - Verse 33
Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 33 Sanskrit: सूत उवाचइति कौषारवाख्यातामाश्रुत्य भगवत्कथाम् ।क्षत्तानन्दं परं लेभे महाभागवतो द्विज ॥ ३३ ॥ ITRANS: sūta uvācaiti kauṣāravākhyātāmāśrutya bhagavat-kathāmkṣattānandaṁ paraṁ lebhemahā-bhāgavato dvija Translation: Śrī Sūta Gosvāmī continued: My dear brāhmaṇa, Kṣattā [Vidura] the great devotee of the Lord achieved transcendental bliss by hearing the narration of the pastimes of the Supreme Personality of Godhead from the authoritative source of the sage Kauṣārava [Maitreya], and he was very pleased....