Srimad-Bhagavatam: Canto 9 - Chapter 23 - Verse 30-31
Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 30-31 Sanskrit: माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिता: ।यदुपुत्रस्य च क्रोष्टो: पुत्रो वृजिनवांस्तत: ।स्वाहितोऽतो विषद्गुर्वै तस्य चित्ररथस्तत: ॥ ३० ॥शशबिन्दुर्महायोगी महाभागो महानभूत् ।चतुर्दशमहारत्नश्चक्रवर्त्यपराजित: ॥ ३१ ॥ ITRANS: mādhavā vṛṣṇayo rājanyādavāś ceti saṁjñitāḥyadu-putrasya ca kroṣṭoḥputro vṛjinavāṁs tataḥ Translation: O Mahārāja Parīkṣit, because Yadu, Madhu and Vṛṣṇi each inaugurated a dynasty, their dynasties are known as Yādava, Mādhava and Vṛṣṇi. The son of Yadu named Kroṣṭā had a son named Vṛjinavān....