Srimad-Bhagavatam: Canto 2 - Chapter 5 - Verse 26-29
Srimad-Bhagavatam: Canto 2 - Chapter 1 - Verse 26-29 Sanskrit: नभसोऽथ विकुर्वाणादभूत् स्पर्शगुणोऽनिल: ।परान्वयाच्छब्दवांश्च प्राण ओज: सहो बलम् ॥ २६ ॥वायोरपि विकुर्वाणात् कालकर्मस्वभावत: ।उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥ २७ ॥तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् ।रूपवत् स्पर्शवच्चाम्भो घोषवच्च परान्वयात् ॥ २८ ॥विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत् ।परान्वयाद् रसस्पर्शशब्दरूपगुणान्वित: ॥ २९ ॥ ITRANS: nabhaso ’tha vikurvāṇādabhūt sparśa-guṇo ’nilaḥparānvayāc chabdavāṁś caprāṇa ojaḥ saho balam Translation: Because the sky is transformed, the air is generated with the quality of touch, and by previous succession the air is also full of sound and the basic principles of duration of life: sense perception, mental power and bodily strength....