Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 25
Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 25 Sanskrit: स वासुदेवानुचरं प्रशान्तंबृहस्पते: प्राक् तनयं प्रतीतम् ।आलिङ्ग्य गाढं प्रणयेन भद्रंस्वानामपृच्छद्भगवत्प्रजानाम् ॥ २५ ॥ ITRANS: sa vāsudevānucaraṁ praśāntaṁbṛhaspateḥ prāk tanayaṁ pratītamāliṅgya gāḍhaṁ praṇayena bhadraṁsvānām apṛcchad bhagavat-prajānām Translation: Then, due to his great love and feeling, Vidura embraced him [Uddhava], who was a constant companion of Lord Kṛṣṇa and formerly a great student of Bṛhaspati’s. Vidura then asked him for news of the family of Lord Kṛṣṇa, the Personality of Godhead....