Srimad-Bhagavatam: Canto 10 - Chapter 65 - Verse 11-12
Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 11-12 Sanskrit: मातरं पितरं भ्रातृन् पतीन् पुत्रान् स्वसृनपि ।यदर्थे जहिम दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥ ११ ॥ता न: सद्य: परित्यज्य गत: सञ्छिन्नसौहृद: ।कथं नु तादृशं स्त्रीभिर्न श्रद्धीयेत भाषितम् ॥ १२ ॥ ITRANS: mātaraṁ pitaraṁ bhrātṝnpatīn putrān svasṝn apiyad-arthe jahima dāśārhadustyajān sva-janān prabho Translation: “For Kṛṣṇa’s sake, O descendant of Dāśārha, we abandoned our mothers, fathers, brothers, husbands, children and sisters, even though these family relations are difficult to give up....